jaÜigaMdrkÝr mahajana (a naagpuratIla ek djao-dar kivata ilaihNyaaáyaa kvaiya~I. baMd ikvaaDÜM ko pICo
ha ihMdI kivatasaMga`h va dÜna marzI kivatasaMga`h p`kaiXat Jaalaolao Aahot. %yaaMcyaa ÉMd AÉMd maQaIla
kahI kivata AapNaapuZo saadr.... saavalaI }na laagaU nayao mhNaUna JaaDaKalaI ]BaM k$na gaolaasa malaa. pNa fr ivarL hÜtI saavalaI %yaacaI jamaIna poTtca raihlaI maaJyaa payaaKalacaI. vaTvaaGauLM tU Aalaa naahIsa. idvaolaagaNaIcaI vaoL TLUna gaolaI. Aata yaa pD@yaa [maartIt vaTvaaGauLM QaavatIlaÊ saOrBaOrÊ AMQaar prjaItÊ qaara na imaLalaolyaa maaJyaa huMd@yaaMsaarKI ² kaMcaocyaa iBaMtI ekmaokaMcyaa AgadI javaL AsaUna sauwa nakLt ]gavat jaatatÊ kaMcaocyaa iBaMtI kQaI kQaIÊ ABaoVÊ dar iKD@yaa nasalaolyaa. %yaa pardXa-k iBaMtI AaDUna gavasaayacao qaaMbatÜ AapNa XabdaMtUnaÊ spXaa-tUna. idsatat f> halacaalaI XarIracyaa vaoD\yaavaakD\yaaÊ saMvaadaABaavaI ² Aaplyaa saMskaranausaar %yaaMcaa Aqa- laavat ]Bao AsatÜ AapNa itYztÊjanmaBar iBaMtI fuTNyaacaI vaaT baGat ²
|
idvao idvao jaatat Acaanak jaovha AaplaMca Gar AnaÜLKI hÜtM. pircaya hrvalaolao to xaNa jagat nasatÜ AapNaÊ ijavaMt AsatÜ f> AMQaarat caacapDtÊ zocaaLt. AazvaNaI japUna zovaU AapNa ekmaokaMcao AEaU iXaMplyaaMcyaa ma} kuXaIt. naahI janmalao maÜtI %yaatUna trI caalaola. AazvaNaIMcao ]malatIla inaÁXvaasaÊ AaiNa nha}na inaGaola saugaMQaat maaJaI eklaI vaaT.
|
Dhruv1
| |
| Tuesday, March 29, 2005 - 6:31 am: |
| 
|
kacaocyaa iBaMtI... Cana Aaho klpnaa va %yaacaa ivastarhI.
|
Ghana
| |
| Thursday, March 31, 2005 - 9:48 am: |
| 
|
Cana Aahot kivata....qaÜD\yaa AÜLItUna kivatocaa AaXaya spYT hÜtÜ... ...Keep it Up
|
]XaIr caar dÜna inasaTtI ikrNao maavaL%yaa saUyaa-caI zovalaI hÜtI japUna tuJyaasaazI. pNa iktI ]XaIr kolaasa ² DÜLoca AMQaarat hrvalyaavar Aalaasa ²
|
KoLNaM Gao}na idlaM naahI KoLNaM mhNaUna ÉsaUna basalaolyaa h+I maulaasaarKo ADUna basatat idvasa Bar rs%yaavar ik%yaokda. samajat ksaM naahI %yaaMnaa kI sava-ca KoLNaI imaLt nasatat baajaarat ² naoma naIrva AakaXaat ]DNaaáyaa pxyaaMvar doKIla naoma Qarlao jaat AsatatÊ jaimanaIvar ]Byaa maaNasaakDUna ² Aavaaja na krta r> na saaMDta pMK %yaaMcao CaTlao jaat Asatat mau@yaanaoca ²
|
dÜna p`itiËyaa 1. raKocyaa iZgaaáyaat KÜla KÜla dDlaolyaa izNagaIlaa gaMmat mhNaUna ka baahor kaZlaMsa Æ maaiht navhtM tulaa tI Asato AignagaBaa- Æ vaaáyaacaM KtpaNaI Gaalatanaa trI saavaQa vhayacaM hÜtMsa. inaKaro fulalyaavar maa~ najar ifrvalaIsa ~yasqaasaarKI. QagaQaga%yaa icatot kÜvaL\yaa pxaaMcaa kDolaÜT maI ekTInaMca phayacaa Æ ho DÜLo prko ka hÜt naahIt AXaa vaoLI trI Æ 2. jaLt rahNaM hI inayatI kuNaa ekacaIca nasato. BaÜgaca Aaho tÜ p`%yaok sa)dya maaNasaacaa. Aaplyaa Garalaa Aaga laagalaolaI AsatanaahI phayacaI Asato ~yasqa hÜ}na. jaLUna jaatM puYkL kahI yaa AagaIt naohmaIsaazI. jao ]rtM to AsatM inaKL saÜnaM. maatIlaaca AsatM marNa f> pTtM naa tulaa ho Æ kXaalaa hvao maga DÜLaBar maoGa Æ
|